1

Facts About bhairav Revealed

News Discuss 
अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥७॥ कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् । शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥९॥ Bhairav is usually a Hindustani classical raga of Bhairav thaat. This is a sampurna raga that is certainly typically p... https://stratfordg653scm3.wikiannouncement.com/user

Comments

    No HTML

    HTML is disabled


Who Upvoted this Story